Declension table of ?śāḍitavyā

Deva

FeminineSingularDualPlural
Nominativeśāḍitavyā śāḍitavye śāḍitavyāḥ
Vocativeśāḍitavye śāḍitavye śāḍitavyāḥ
Accusativeśāḍitavyām śāḍitavye śāḍitavyāḥ
Instrumentalśāḍitavyayā śāḍitavyābhyām śāḍitavyābhiḥ
Dativeśāḍitavyāyai śāḍitavyābhyām śāḍitavyābhyaḥ
Ablativeśāḍitavyāyāḥ śāḍitavyābhyām śāḍitavyābhyaḥ
Genitiveśāḍitavyāyāḥ śāḍitavyayoḥ śāḍitavyānām
Locativeśāḍitavyāyām śāḍitavyayoḥ śāḍitavyāsu

Adverb -śāḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria