Declension table of ?śāḍitavya

Deva

MasculineSingularDualPlural
Nominativeśāḍitavyaḥ śāḍitavyau śāḍitavyāḥ
Vocativeśāḍitavya śāḍitavyau śāḍitavyāḥ
Accusativeśāḍitavyam śāḍitavyau śāḍitavyān
Instrumentalśāḍitavyena śāḍitavyābhyām śāḍitavyaiḥ śāḍitavyebhiḥ
Dativeśāḍitavyāya śāḍitavyābhyām śāḍitavyebhyaḥ
Ablativeśāḍitavyāt śāḍitavyābhyām śāḍitavyebhyaḥ
Genitiveśāḍitavyasya śāḍitavyayoḥ śāḍitavyānām
Locativeśāḍitavye śāḍitavyayoḥ śāḍitavyeṣu

Compound śāḍitavya -

Adverb -śāḍitavyam -śāḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria