Declension table of ?śāḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśāḍiṣyamāṇaḥ śāḍiṣyamāṇau śāḍiṣyamāṇāḥ
Vocativeśāḍiṣyamāṇa śāḍiṣyamāṇau śāḍiṣyamāṇāḥ
Accusativeśāḍiṣyamāṇam śāḍiṣyamāṇau śāḍiṣyamāṇān
Instrumentalśāḍiṣyamāṇena śāḍiṣyamāṇābhyām śāḍiṣyamāṇaiḥ śāḍiṣyamāṇebhiḥ
Dativeśāḍiṣyamāṇāya śāḍiṣyamāṇābhyām śāḍiṣyamāṇebhyaḥ
Ablativeśāḍiṣyamāṇāt śāḍiṣyamāṇābhyām śāḍiṣyamāṇebhyaḥ
Genitiveśāḍiṣyamāṇasya śāḍiṣyamāṇayoḥ śāḍiṣyamāṇānām
Locativeśāḍiṣyamāṇe śāḍiṣyamāṇayoḥ śāḍiṣyamāṇeṣu

Compound śāḍiṣyamāṇa -

Adverb -śāḍiṣyamāṇam -śāḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria