Declension table of ?śāḍat

Deva

MasculineSingularDualPlural
Nominativeśāḍan śāḍantau śāḍantaḥ
Vocativeśāḍan śāḍantau śāḍantaḥ
Accusativeśāḍantam śāḍantau śāḍataḥ
Instrumentalśāḍatā śāḍadbhyām śāḍadbhiḥ
Dativeśāḍate śāḍadbhyām śāḍadbhyaḥ
Ablativeśāḍataḥ śāḍadbhyām śāḍadbhyaḥ
Genitiveśāḍataḥ śāḍatoḥ śāḍatām
Locativeśāḍati śāḍatoḥ śāḍatsu

Compound śāḍat -

Adverb -śāḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria