Declension table of ?śāḍanīya

Deva

MasculineSingularDualPlural
Nominativeśāḍanīyaḥ śāḍanīyau śāḍanīyāḥ
Vocativeśāḍanīya śāḍanīyau śāḍanīyāḥ
Accusativeśāḍanīyam śāḍanīyau śāḍanīyān
Instrumentalśāḍanīyena śāḍanīyābhyām śāḍanīyaiḥ śāḍanīyebhiḥ
Dativeśāḍanīyāya śāḍanīyābhyām śāḍanīyebhyaḥ
Ablativeśāḍanīyāt śāḍanīyābhyām śāḍanīyebhyaḥ
Genitiveśāḍanīyasya śāḍanīyayoḥ śāḍanīyānām
Locativeśāḍanīye śāḍanīyayoḥ śāḍanīyeṣu

Compound śāḍanīya -

Adverb -śāḍanīyam -śāḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria