Declension table of ?śāḍamāna

Deva

NeuterSingularDualPlural
Nominativeśāḍamānam śāḍamāne śāḍamānāni
Vocativeśāḍamāna śāḍamāne śāḍamānāni
Accusativeśāḍamānam śāḍamāne śāḍamānāni
Instrumentalśāḍamānena śāḍamānābhyām śāḍamānaiḥ
Dativeśāḍamānāya śāḍamānābhyām śāḍamānebhyaḥ
Ablativeśāḍamānāt śāḍamānābhyām śāḍamānebhyaḥ
Genitiveśāḍamānasya śāḍamānayoḥ śāḍamānānām
Locativeśāḍamāne śāḍamānayoḥ śāḍamāneṣu

Compound śāḍamāna -

Adverb -śāḍamānam -śāḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria