सुबन्तावली ?शठयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशठयिष्यत् शठयिष्यन्ती शठयिष्यती शठयिष्यन्ति
सम्बोधनम्शठयिष्यत् शठयिष्यन्ती शठयिष्यती शठयिष्यन्ति
द्वितीयाशठयिष्यत् शठयिष्यन्ती शठयिष्यती शठयिष्यन्ति
तृतीयाशठयिष्यता शठयिष्यद्भ्याम् शठयिष्यद्भिः
चतुर्थीशठयिष्यते शठयिष्यद्भ्याम् शठयिष्यद्भ्यः
पञ्चमीशठयिष्यतः शठयिष्यद्भ्याम् शठयिष्यद्भ्यः
षष्ठीशठयिष्यतः शठयिष्यतोः शठयिष्यताम्
सप्तमीशठयिष्यति शठयिष्यतोः शठयिष्यत्सु

अव्यय ॰शठयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria