सुबन्तावली ?शठयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशठयन्ती शठयन्त्यौ शठयन्त्यः
सम्बोधनम्शठयन्ति शठयन्त्यौ शठयन्त्यः
द्वितीयाशठयन्तीम् शठयन्त्यौ शठयन्तीः
तृतीयाशठयन्त्या शठयन्तीभ्याम् शठयन्तीभिः
चतुर्थीशठयन्त्यै शठयन्तीभ्याम् शठयन्तीभ्यः
पञ्चमीशठयन्त्याः शठयन्तीभ्याम् शठयन्तीभ्यः
षष्ठीशठयन्त्याः शठयन्त्योः शठयन्तीनाम्
सप्तमीशठयन्त्याम् शठयन्त्योः शठयन्तीषु

समास शठयन्ति शठयन्ती

अव्यय ॰शठयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria