सुबन्तावली ?शठन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशठन्ती शठन्त्यौ शठन्त्यः
सम्बोधनम्शठन्ति शठन्त्यौ शठन्त्यः
द्वितीयाशठन्तीम् शठन्त्यौ शठन्तीः
तृतीयाशठन्त्या शठन्तीभ्याम् शठन्तीभिः
चतुर्थीशठन्त्यै शठन्तीभ्याम् शठन्तीभ्यः
पञ्चमीशठन्त्याः शठन्तीभ्याम् शठन्तीभ्यः
षष्ठीशठन्त्याः शठन्त्योः शठन्तीनाम्
सप्तमीशठन्त्याम् शठन्त्योः शठन्तीषु

समास शठन्ति शठन्ती

अव्यय ॰शठन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria