सुबन्तावली ?शठमति

Roma

पुमान्एकद्विबहु
प्रथमाशठमतिः शठमती शठमतयः
सम्बोधनम्शठमते शठमती शठमतयः
द्वितीयाशठमतिम् शठमती शठमतीन्
तृतीयाशठमतिना शठमतिभ्याम् शठमतिभिः
चतुर्थीशठमतये शठमतिभ्याम् शठमतिभ्यः
पञ्चमीशठमतेः शठमतिभ्याम् शठमतिभ्यः
षष्ठीशठमतेः शठमत्योः शठमतीनाम्
सप्तमीशठमतौ शठमत्योः शठमतिषु

समास शठमति

अव्यय ॰शठमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria