सुबन्तावली ?शठमाना

Roma

स्त्रीएकद्विबहु
प्रथमाशठमाना शठमाने शठमानाः
सम्बोधनम्शठमाने शठमाने शठमानाः
द्वितीयाशठमानाम् शठमाने शठमानाः
तृतीयाशठमानया शठमानाभ्याम् शठमानाभिः
चतुर्थीशठमानायै शठमानाभ्याम् शठमानाभ्यः
पञ्चमीशठमानायाः शठमानाभ्याम् शठमानाभ्यः
षष्ठीशठमानायाः शठमानयोः शठमानानाम्
सप्तमीशठमानायाम् शठमानयोः शठमानासु

अव्यय ॰शठमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria