सुबन्तावली ?शठकोप

Roma

पुमान्एकद्विबहु
प्रथमाशठकोपः शठकोपौ शठकोपाः
सम्बोधनम्शठकोप शठकोपौ शठकोपाः
द्वितीयाशठकोपम् शठकोपौ शठकोपान्
तृतीयाशठकोपेन शठकोपाभ्याम् शठकोपैः शठकोपेभिः
चतुर्थीशठकोपाय शठकोपाभ्याम् शठकोपेभ्यः
पञ्चमीशठकोपात् शठकोपाभ्याम् शठकोपेभ्यः
षष्ठीशठकोपस्य शठकोपयोः शठकोपानाम्
सप्तमीशठकोपे शठकोपयोः शठकोपेषु

समास शठकोप

अव्यय ॰शठकोपम् ॰शठकोपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria