सुबन्तावली ?शटयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशटयत् शटयन्ती शटयती शटयन्ति
सम्बोधनम्शटयत् शटयन्ती शटयती शटयन्ति
द्वितीयाशटयत् शटयन्ती शटयती शटयन्ति
तृतीयाशटयता शटयद्भ्याम् शटयद्भिः
चतुर्थीशटयते शटयद्भ्याम् शटयद्भ्यः
पञ्चमीशटयतः शटयद्भ्याम् शटयद्भ्यः
षष्ठीशटयतः शटयतोः शटयताम्
सप्तमीशटयति शटयतोः शटयत्सु

अव्यय ॰शटयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria