सुबन्तावली ?शटनीय

Roma

पुमान्एकद्विबहु
प्रथमाशटनीयः शटनीयौ शटनीयाः
सम्बोधनम्शटनीय शटनीयौ शटनीयाः
द्वितीयाशटनीयम् शटनीयौ शटनीयान्
तृतीयाशटनीयेन शटनीयाभ्याम् शटनीयैः शटनीयेभिः
चतुर्थीशटनीयाय शटनीयाभ्याम् शटनीयेभ्यः
पञ्चमीशटनीयात् शटनीयाभ्याम् शटनीयेभ्यः
षष्ठीशटनीयस्य शटनीययोः शटनीयानाम्
सप्तमीशटनीये शटनीययोः शटनीयेषु

समास शटनीय

अव्यय ॰शटनीयम् ॰शटनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria