Declension table of ?śaṇitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṇitavān | śaṇitavantau | śaṇitavantaḥ |
Vocative | śaṇitavan | śaṇitavantau | śaṇitavantaḥ |
Accusative | śaṇitavantam | śaṇitavantau | śaṇitavataḥ |
Instrumental | śaṇitavatā | śaṇitavadbhyām | śaṇitavadbhiḥ |
Dative | śaṇitavate | śaṇitavadbhyām | śaṇitavadbhyaḥ |
Ablative | śaṇitavataḥ | śaṇitavadbhyām | śaṇitavadbhyaḥ |
Genitive | śaṇitavataḥ | śaṇitavatoḥ | śaṇitavatām |
Locative | śaṇitavati | śaṇitavatoḥ | śaṇitavatsu |