Declension table of ?śaṇita

Deva

MasculineSingularDualPlural
Nominativeśaṇitaḥ śaṇitau śaṇitāḥ
Vocativeśaṇita śaṇitau śaṇitāḥ
Accusativeśaṇitam śaṇitau śaṇitān
Instrumentalśaṇitena śaṇitābhyām śaṇitaiḥ śaṇitebhiḥ
Dativeśaṇitāya śaṇitābhyām śaṇitebhyaḥ
Ablativeśaṇitāt śaṇitābhyām śaṇitebhyaḥ
Genitiveśaṇitasya śaṇitayoḥ śaṇitānām
Locativeśaṇite śaṇitayoḥ śaṇiteṣu

Compound śaṇita -

Adverb -śaṇitam -śaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria