सुबन्तावली ?शणशकल

Roma

पुमान्एकद्विबहु
प्रथमाशणशकलः शणशकलौ शणशकलाः
सम्बोधनम्शणशकल शणशकलौ शणशकलाः
द्वितीयाशणशकलम् शणशकलौ शणशकलान्
तृतीयाशणशकलेन शणशकलाभ्याम् शणशकलैः शणशकलेभिः
चतुर्थीशणशकलाय शणशकलाभ्याम् शणशकलेभ्यः
पञ्चमीशणशकलात् शणशकलाभ्याम् शणशकलेभ्यः
षष्ठीशणशकलस्य शणशकलयोः शणशकलानाम्
सप्तमीशणशकले शणशकलयोः शणशकलेषु

समास शणशकल

अव्यय ॰शणशकलम् ॰शणशकलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria