सुबन्तावली ?शणशाक

Roma

पुमान्एकद्विबहु
प्रथमाशणशाकः शणशाकौ शणशाकाः
सम्बोधनम्शणशाक शणशाकौ शणशाकाः
द्वितीयाशणशाकम् शणशाकौ शणशाकान्
तृतीयाशणशाकेन शणशाकाभ्याम् शणशाकैः शणशाकेभिः
चतुर्थीशणशाकाय शणशाकाभ्याम् शणशाकेभ्यः
पञ्चमीशणशाकात् शणशाकाभ्याम् शणशाकेभ्यः
षष्ठीशणशाकस्य शणशाकयोः शणशाकानाम्
सप्तमीशणशाके शणशाकयोः शणशाकेषु

समास शणशाक

अव्यय ॰शणशाकम् ॰शणशाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria