सुबन्तावली ?शणयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशणयत् शणयन्ती शणयती शणयन्ति
सम्बोधनम्शणयत् शणयन्ती शणयती शणयन्ति
द्वितीयाशणयत् शणयन्ती शणयती शणयन्ति
तृतीयाशणयता शणयद्भ्याम् शणयद्भिः
चतुर्थीशणयते शणयद्भ्याम् शणयद्भ्यः
पञ्चमीशणयतः शणयद्भ्याम् शणयद्भ्यः
षष्ठीशणयतः शणयतोः शणयताम्
सप्तमीशणयति शणयतोः शणयत्सु

अव्यय ॰शणयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria