सुबन्तावली ?शणयत्

Roma

पुमान्एकद्विबहु
प्रथमाशणयन् शणयन्तौ शणयन्तः
सम्बोधनम्शणयन् शणयन्तौ शणयन्तः
द्वितीयाशणयन्तम् शणयन्तौ शणयतः
तृतीयाशणयता शणयद्भ्याम् शणयद्भिः
चतुर्थीशणयते शणयद्भ्याम् शणयद्भ्यः
पञ्चमीशणयतः शणयद्भ्याम् शणयद्भ्यः
षष्ठीशणयतः शणयतोः शणयताम्
सप्तमीशणयति शणयतोः शणयत्सु

समास शणयत्

अव्यय ॰शणयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria