सुबन्तावली ?शणवल्क

Roma

पुमान्एकद्विबहु
प्रथमाशणवल्कः शणवल्कौ शणवल्काः
सम्बोधनम्शणवल्क शणवल्कौ शणवल्काः
द्वितीयाशणवल्कम् शणवल्कौ शणवल्कान्
तृतीयाशणवल्केन शणवल्काभ्याम् शणवल्कैः शणवल्केभिः
चतुर्थीशणवल्काय शणवल्काभ्याम् शणवल्केभ्यः
पञ्चमीशणवल्कात् शणवल्काभ्याम् शणवल्केभ्यः
षष्ठीशणवल्कस्य शणवल्कयोः शणवल्कानाम्
सप्तमीशणवल्के शणवल्कयोः शणवल्केषु

समास शणवल्क

अव्यय ॰शणवल्कम् ॰शणवल्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria