सुबन्तावली ?शणतन्तु

Roma

पुमान्एकद्विबहु
प्रथमाशणतन्तुः शणतन्तू शणतन्तवः
सम्बोधनम्शणतन्तो शणतन्तू शणतन्तवः
द्वितीयाशणतन्तुम् शणतन्तू शणतन्तून्
तृतीयाशणतन्तुना शणतन्तुभ्याम् शणतन्तुभिः
चतुर्थीशणतन्तवे शणतन्तुभ्याम् शणतन्तुभ्यः
पञ्चमीशणतन्तोः शणतन्तुभ्याम् शणतन्तुभ्यः
षष्ठीशणतन्तोः शणतन्त्वोः शणतन्तूनाम्
सप्तमीशणतन्तौ शणतन्त्वोः शणतन्तुषु

समास शणतन्तु

अव्यय ॰शणतन्तु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria