सुबन्तावली ?शणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशणत् शणन्ती शणती शणन्ति
सम्बोधनम्शणत् शणन्ती शणती शणन्ति
द्वितीयाशणत् शणन्ती शणती शणन्ति
तृतीयाशणता शणद्भ्याम् शणद्भिः
चतुर्थीशणते शणद्भ्याम् शणद्भ्यः
पञ्चमीशणतः शणद्भ्याम् शणद्भ्यः
षष्ठीशणतः शणतोः शणताम्
सप्तमीशणति शणतोः शणत्सु

अव्यय ॰शणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria