सुबन्तावली ?शणमयी

Roma

स्त्रीएकद्विबहु
प्रथमाशणमयी शणमय्यौ शणमय्यः
सम्बोधनम्शणमयि शणमय्यौ शणमय्यः
द्वितीयाशणमयीम् शणमय्यौ शणमयीः
तृतीयाशणमय्या शणमयीभ्याम् शणमयीभिः
चतुर्थीशणमय्यै शणमयीभ्याम् शणमयीभ्यः
पञ्चमीशणमय्याः शणमयीभ्याम् शणमयीभ्यः
षष्ठीशणमय्याः शणमय्योः शणमयीनाम्
सप्तमीशणमय्याम् शणमय्योः शणमयीषु

समास शणमयि शणमयी

अव्यय ॰शणमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria