सुबन्तावली ?शणमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशणमयम् शणमये शणमयानि
सम्बोधनम्शणमय शणमये शणमयानि
द्वितीयाशणमयम् शणमये शणमयानि
तृतीयाशणमयेन शणमयाभ्याम् शणमयैः
चतुर्थीशणमयाय शणमयाभ्याम् शणमयेभ्यः
पञ्चमीशणमयात् शणमयाभ्याम् शणमयेभ्यः
षष्ठीशणमयस्य शणमययोः शणमयानाम्
सप्तमीशणमये शणमययोः शणमयेषु

समास शणमय

अव्यय ॰शणमयम् ॰शणमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria