सुबन्तावली ?शणमाना

Roma

स्त्रीएकद्विबहु
प्रथमाशणमाना शणमाने शणमानाः
सम्बोधनम्शणमाने शणमाने शणमानाः
द्वितीयाशणमानाम् शणमाने शणमानाः
तृतीयाशणमानया शणमानाभ्याम् शणमानाभिः
चतुर्थीशणमानायै शणमानाभ्याम् शणमानाभ्यः
पञ्चमीशणमानायाः शणमानाभ्याम् शणमानाभ्यः
षष्ठीशणमानायाः शणमानयोः शणमानानाम्
सप्तमीशणमानायाम् शणमानयोः शणमानासु

अव्यय ॰शणमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria