Declension table of ?śaṃvatī

Deva

FeminineSingularDualPlural
Nominativeśaṃvatī śaṃvatyau śaṃvatyaḥ
Vocativeśaṃvati śaṃvatyau śaṃvatyaḥ
Accusativeśaṃvatīm śaṃvatyau śaṃvatīḥ
Instrumentalśaṃvatyā śaṃvatībhyām śaṃvatībhiḥ
Dativeśaṃvatyai śaṃvatībhyām śaṃvatībhyaḥ
Ablativeśaṃvatyāḥ śaṃvatībhyām śaṃvatībhyaḥ
Genitiveśaṃvatyāḥ śaṃvatyoḥ śaṃvatīnām
Locativeśaṃvatyām śaṃvatyoḥ śaṃvatīṣu

Compound śaṃvati - śaṃvatī -

Adverb -śaṃvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria