Declension table of ?śaṃsitavat

Deva

MasculineSingularDualPlural
Nominativeśaṃsitavān śaṃsitavantau śaṃsitavantaḥ
Vocativeśaṃsitavan śaṃsitavantau śaṃsitavantaḥ
Accusativeśaṃsitavantam śaṃsitavantau śaṃsitavataḥ
Instrumentalśaṃsitavatā śaṃsitavadbhyām śaṃsitavadbhiḥ
Dativeśaṃsitavate śaṃsitavadbhyām śaṃsitavadbhyaḥ
Ablativeśaṃsitavataḥ śaṃsitavadbhyām śaṃsitavadbhyaḥ
Genitiveśaṃsitavataḥ śaṃsitavatoḥ śaṃsitavatām
Locativeśaṃsitavati śaṃsitavatoḥ śaṃsitavatsu

Compound śaṃsitavat -

Adverb -śaṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria