Declension table of ?śaṃsayitavya

Deva

MasculineSingularDualPlural
Nominativeśaṃsayitavyaḥ śaṃsayitavyau śaṃsayitavyāḥ
Vocativeśaṃsayitavya śaṃsayitavyau śaṃsayitavyāḥ
Accusativeśaṃsayitavyam śaṃsayitavyau śaṃsayitavyān
Instrumentalśaṃsayitavyena śaṃsayitavyābhyām śaṃsayitavyaiḥ śaṃsayitavyebhiḥ
Dativeśaṃsayitavyāya śaṃsayitavyābhyām śaṃsayitavyebhyaḥ
Ablativeśaṃsayitavyāt śaṃsayitavyābhyām śaṃsayitavyebhyaḥ
Genitiveśaṃsayitavyasya śaṃsayitavyayoḥ śaṃsayitavyānām
Locativeśaṃsayitavye śaṃsayitavyayoḥ śaṃsayitavyeṣu

Compound śaṃsayitavya -

Adverb -śaṃsayitavyam -śaṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria