Declension table of ?śaṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṃsayiṣyamāṇā śaṃsayiṣyamāṇe śaṃsayiṣyamāṇāḥ
Vocativeśaṃsayiṣyamāṇe śaṃsayiṣyamāṇe śaṃsayiṣyamāṇāḥ
Accusativeśaṃsayiṣyamāṇām śaṃsayiṣyamāṇe śaṃsayiṣyamāṇāḥ
Instrumentalśaṃsayiṣyamāṇayā śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇābhiḥ
Dativeśaṃsayiṣyamāṇāyai śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇābhyaḥ
Ablativeśaṃsayiṣyamāṇāyāḥ śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇābhyaḥ
Genitiveśaṃsayiṣyamāṇāyāḥ śaṃsayiṣyamāṇayoḥ śaṃsayiṣyamāṇānām
Locativeśaṃsayiṣyamāṇāyām śaṃsayiṣyamāṇayoḥ śaṃsayiṣyamāṇāsu

Adverb -śaṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria