Declension table of ?śaṃsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśaṃsayiṣyamāṇaḥ śaṃsayiṣyamāṇau śaṃsayiṣyamāṇāḥ
Vocativeśaṃsayiṣyamāṇa śaṃsayiṣyamāṇau śaṃsayiṣyamāṇāḥ
Accusativeśaṃsayiṣyamāṇam śaṃsayiṣyamāṇau śaṃsayiṣyamāṇān
Instrumentalśaṃsayiṣyamāṇena śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇaiḥ śaṃsayiṣyamāṇebhiḥ
Dativeśaṃsayiṣyamāṇāya śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇebhyaḥ
Ablativeśaṃsayiṣyamāṇāt śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇebhyaḥ
Genitiveśaṃsayiṣyamāṇasya śaṃsayiṣyamāṇayoḥ śaṃsayiṣyamāṇānām
Locativeśaṃsayiṣyamāṇe śaṃsayiṣyamāṇayoḥ śaṃsayiṣyamāṇeṣu

Compound śaṃsayiṣyamāṇa -

Adverb -śaṃsayiṣyamāṇam -śaṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria