सुबन्तावली ?शंसथ

Roma

पुमान्एकद्विबहु
प्रथमाशंसथः शंसथौ शंसथाः
सम्बोधनम्शंसथ शंसथौ शंसथाः
द्वितीयाशंसथम् शंसथौ शंसथान्
तृतीयाशंसथेन शंसथाभ्याम् शंसथैः शंसथेभिः
चतुर्थीशंसथाय शंसथाभ्याम् शंसथेभ्यः
पञ्चमीशंसथात् शंसथाभ्याम् शंसथेभ्यः
षष्ठीशंसथस्य शंसथयोः शंसथानाम्
सप्तमीशंसथे शंसथयोः शंसथेषु

समास शंसथ

अव्यय ॰शंसथम् ॰शंसथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria