Declension table of ?śaṃsantī

Deva

FeminineSingularDualPlural
Nominativeśaṃsantī śaṃsantyau śaṃsantyaḥ
Vocativeśaṃsanti śaṃsantyau śaṃsantyaḥ
Accusativeśaṃsantīm śaṃsantyau śaṃsantīḥ
Instrumentalśaṃsantyā śaṃsantībhyām śaṃsantībhiḥ
Dativeśaṃsantyai śaṃsantībhyām śaṃsantībhyaḥ
Ablativeśaṃsantyāḥ śaṃsantībhyām śaṃsantībhyaḥ
Genitiveśaṃsantyāḥ śaṃsantyoḥ śaṃsantīnām
Locativeśaṃsantyām śaṃsantyoḥ śaṃsantīṣu

Compound śaṃsanti - śaṃsantī -

Adverb -śaṃsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria