सुबन्तावली ?शङ्करविलासचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमाशङ्करविलासचम्पूः शङ्करविलासचम्पुवौ शङ्करविलासचम्पुवः
सम्बोधनम्शङ्करविलासचम्पूः शङ्करविलासचम्पु शङ्करविलासचम्पुवौ शङ्करविलासचम्पुवः
द्वितीयाशङ्करविलासचम्पुवम् शङ्करविलासचम्पुवौ शङ्करविलासचम्पुवः
तृतीयाशङ्करविलासचम्पुवा शङ्करविलासचम्पूभ्याम् शङ्करविलासचम्पूभिः
चतुर्थीशङ्करविलासचम्पुवै शङ्करविलासचम्पुवे शङ्करविलासचम्पूभ्याम् शङ्करविलासचम्पूभ्यः
पञ्चमीशङ्करविलासचम्पुवाः शङ्करविलासचम्पुवः शङ्करविलासचम्पूभ्याम् शङ्करविलासचम्पूभ्यः
षष्ठीशङ्करविलासचम्पुवाः शङ्करविलासचम्पुवः शङ्करविलासचम्पुवोः शङ्करविलासचम्पूनाम् शङ्करविलासचम्पुवाम्
सप्तमीशङ्करविलासचम्पुवि शङ्करविलासचम्पुवाम् शङ्करविलासचम्पुवोः शङ्करविलासचम्पूषु

समास शङ्करविलासचम्पू

अव्यय ॰शङ्करविलासचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria