Declension table of ?śaṅkaraprādurbhāva

Deva

MasculineSingularDualPlural
Nominativeśaṅkaraprādurbhāvaḥ śaṅkaraprādurbhāvau śaṅkaraprādurbhāvāḥ
Vocativeśaṅkaraprādurbhāva śaṅkaraprādurbhāvau śaṅkaraprādurbhāvāḥ
Accusativeśaṅkaraprādurbhāvam śaṅkaraprādurbhāvau śaṅkaraprādurbhāvān
Instrumentalśaṅkaraprādurbhāveṇa śaṅkaraprādurbhāvābhyām śaṅkaraprādurbhāvaiḥ śaṅkaraprādurbhāvebhiḥ
Dativeśaṅkaraprādurbhāvāya śaṅkaraprādurbhāvābhyām śaṅkaraprādurbhāvebhyaḥ
Ablativeśaṅkaraprādurbhāvāt śaṅkaraprādurbhāvābhyām śaṅkaraprādurbhāvebhyaḥ
Genitiveśaṅkaraprādurbhāvasya śaṅkaraprādurbhāvayoḥ śaṅkaraprādurbhāvāṇām
Locativeśaṅkaraprādurbhāve śaṅkaraprādurbhāvayoḥ śaṅkaraprādurbhāveṣu

Compound śaṅkaraprādurbhāva -

Adverb -śaṅkaraprādurbhāvam -śaṅkaraprādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria