सुबन्तावली ?शङ्करनारायणमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशङ्करनारायणमाहात्म्यम् शङ्करनारायणमाहात्म्ये शङ्करनारायणमाहात्म्यानि
सम्बोधनम्शङ्करनारायणमाहात्म्य शङ्करनारायणमाहात्म्ये शङ्करनारायणमाहात्म्यानि
द्वितीयाशङ्करनारायणमाहात्म्यम् शङ्करनारायणमाहात्म्ये शङ्करनारायणमाहात्म्यानि
तृतीयाशङ्करनारायणमाहात्म्येन शङ्करनारायणमाहात्म्याभ्याम् शङ्करनारायणमाहात्म्यैः
चतुर्थीशङ्करनारायणमाहात्म्याय शङ्करनारायणमाहात्म्याभ्याम् शङ्करनारायणमाहात्म्येभ्यः
पञ्चमीशङ्करनारायणमाहात्म्यात् शङ्करनारायणमाहात्म्याभ्याम् शङ्करनारायणमाहात्म्येभ्यः
षष्ठीशङ्करनारायणमाहात्म्यस्य शङ्करनारायणमाहात्म्ययोः शङ्करनारायणमाहात्म्यानाम्
सप्तमीशङ्करनारायणमाहात्म्ये शङ्करनारायणमाहात्म्ययोः शङ्करनारायणमाहात्म्येषु

समास शङ्करनारायणमाहात्म्य

अव्यय ॰शङ्करनारायणमाहात्म्यम् ॰शङ्करनारायणमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria