सुबन्तावली ?शङ्करनारायणाष्टोत्तरशत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशङ्करनारायणाष्टोत्तरशतम् शङ्करनारायणाष्टोत्तरशते शङ्करनारायणाष्टोत्तरशतानि
सम्बोधनम्शङ्करनारायणाष्टोत्तरशत शङ्करनारायणाष्टोत्तरशते शङ्करनारायणाष्टोत्तरशतानि
द्वितीयाशङ्करनारायणाष्टोत्तरशतम् शङ्करनारायणाष्टोत्तरशते शङ्करनारायणाष्टोत्तरशतानि
तृतीयाशङ्करनारायणाष्टोत्तरशतेन शङ्करनारायणाष्टोत्तरशताभ्याम् शङ्करनारायणाष्टोत्तरशतैः
चतुर्थीशङ्करनारायणाष्टोत्तरशताय शङ्करनारायणाष्टोत्तरशताभ्याम् शङ्करनारायणाष्टोत्तरशतेभ्यः
पञ्चमीशङ्करनारायणाष्टोत्तरशतात् शङ्करनारायणाष्टोत्तरशताभ्याम् शङ्करनारायणाष्टोत्तरशतेभ्यः
षष्ठीशङ्करनारायणाष्टोत्तरशतस्य शङ्करनारायणाष्टोत्तरशतयोः शङ्करनारायणाष्टोत्तरशतानाम्
सप्तमीशङ्करनारायणाष्टोत्तरशते शङ्करनारायणाष्टोत्तरशतयोः शङ्करनारायणाष्टोत्तरशतेषु

समास शङ्करनारायणाष्टोत्तरशत

अव्यय ॰शङ्करनारायणाष्टोत्तरशतम् ॰शङ्करनारायणाष्टोत्तरशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria