सुबन्तावली ?शङ्करधर

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करधरः शङ्करधरौ शङ्करधराः
सम्बोधनम्शङ्करधर शङ्करधरौ शङ्करधराः
द्वितीयाशङ्करधरम् शङ्करधरौ शङ्करधरान्
तृतीयाशङ्करधरेण शङ्करधराभ्याम् शङ्करधरैः शङ्करधरेभिः
चतुर्थीशङ्करधराय शङ्करधराभ्याम् शङ्करधरेभ्यः
पञ्चमीशङ्करधरात् शङ्करधराभ्याम् शङ्करधरेभ्यः
षष्ठीशङ्करधरस्य शङ्करधरयोः शङ्करधराणाम्
सप्तमीशङ्करधरे शङ्करधरयोः शङ्करधरेषु

समास शङ्करधर

अव्यय ॰शङ्करधरम् ॰शङ्करधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria