सुबन्तावली ?शङ्करदयालु

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करदयालुः शङ्करदयालू शङ्करदयालवः
सम्बोधनम्शङ्करदयालो शङ्करदयालू शङ्करदयालवः
द्वितीयाशङ्करदयालुम् शङ्करदयालू शङ्करदयालून्
तृतीयाशङ्करदयालुना शङ्करदयालुभ्याम् शङ्करदयालुभिः
चतुर्थीशङ्करदयालवे शङ्करदयालुभ्याम् शङ्करदयालुभ्यः
पञ्चमीशङ्करदयालोः शङ्करदयालुभ्याम् शङ्करदयालुभ्यः
षष्ठीशङ्करदयालोः शङ्करदयाल्वोः शङ्करदयालूनाम्
सप्तमीशङ्करदयालौ शङ्करदयाल्वोः शङ्करदयालुषु

समास शङ्करदयालु

अव्यय ॰शङ्करदयालु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria