सुबन्तावली ?शृतङ्कर्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाशृतङ्कर्त्री शृतङ्कर्त्र्यौ शृतङ्कर्त्र्यः
सम्बोधनम्शृतङ्कर्त्रि शृतङ्कर्त्र्यौ शृतङ्कर्त्र्यः
द्वितीयाशृतङ्कर्त्रीम् शृतङ्कर्त्र्यौ शृतङ्कर्त्रीः
तृतीयाशृतङ्कर्त्र्या शृतङ्कर्त्रीभ्याम् शृतङ्कर्त्रीभिः
चतुर्थीशृतङ्कर्त्र्यै शृतङ्कर्त्रीभ्याम् शृतङ्कर्त्रीभ्यः
पञ्चमीशृतङ्कर्त्र्याः शृतङ्कर्त्रीभ्याम् शृतङ्कर्त्रीभ्यः
षष्ठीशृतङ्कर्त्र्याः शृतङ्कर्त्र्योः शृतङ्कर्त्रीणाम्
सप्तमीशृतङ्कर्त्र्याम् शृतङ्कर्त्र्योः शृतङ्कर्त्रीषु

समास शृतङ्कर्त्रि शृतङ्कर्त्री

अव्यय ॰शृतङ्कर्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria