Declension table of śṛgālikā

Deva

FeminineSingularDualPlural
Nominativeśṛgālikā śṛgālike śṛgālikāḥ
Vocativeśṛgālike śṛgālike śṛgālikāḥ
Accusativeśṛgālikām śṛgālike śṛgālikāḥ
Instrumentalśṛgālikayā śṛgālikābhyām śṛgālikābhiḥ
Dativeśṛgālikāyai śṛgālikābhyām śṛgālikābhyaḥ
Ablativeśṛgālikāyāḥ śṛgālikābhyām śṛgālikābhyaḥ
Genitiveśṛgālikāyāḥ śṛgālikayoḥ śṛgālikānām
Locativeśṛgālikāyām śṛgālikayoḥ śṛgālikāsu

Adverb -śṛgālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria