Declension table of śṛgālī

Deva

FeminineSingularDualPlural
Nominativeśṛgālī śṛgālyau śṛgālyaḥ
Vocativeśṛgāli śṛgālyau śṛgālyaḥ
Accusativeśṛgālīm śṛgālyau śṛgālīḥ
Instrumentalśṛgālyā śṛgālībhyām śṛgālībhiḥ
Dativeśṛgālyai śṛgālībhyām śṛgālībhyaḥ
Ablativeśṛgālyāḥ śṛgālībhyām śṛgālībhyaḥ
Genitiveśṛgālyāḥ śṛgālyoḥ śṛgālīnām
Locativeśṛgālyām śṛgālyoḥ śṛgālīṣu

Compound śṛgāli - śṛgālī -

Adverb -śṛgāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria