सुबन्तावली शृङ्खलत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाशृङ्खलत्वम् शृङ्खलत्वे शृङ्खलत्वानि
सम्बोधनम्शृङ्खलत्व शृङ्खलत्वे शृङ्खलत्वानि
द्वितीयाशृङ्खलत्वम् शृङ्खलत्वे शृङ्खलत्वानि
तृतीयाशृङ्खलत्वेन शृङ्खलत्वाभ्याम् शृङ्खलत्वैः
चतुर्थीशृङ्खलत्वाय शृङ्खलत्वाभ्याम् शृङ्खलत्वेभ्यः
पञ्चमीशृङ्खलत्वात् शृङ्खलत्वाभ्याम् शृङ्खलत्वेभ्यः
षष्ठीशृङ्खलत्वस्य शृङ्खलत्वयोः शृङ्खलत्वानाम्
सप्तमीशृङ्खलत्वे शृङ्खलत्वयोः शृङ्खलत्वेषु

समास शृङ्खलत्व

अव्यय ॰शृङ्खलत्वम् ॰शृङ्खलत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria