Declension table of śṛṅkhalatā

Deva

FeminineSingularDualPlural
Nominativeśṛṅkhalatā śṛṅkhalate śṛṅkhalatāḥ
Vocativeśṛṅkhalate śṛṅkhalate śṛṅkhalatāḥ
Accusativeśṛṅkhalatām śṛṅkhalate śṛṅkhalatāḥ
Instrumentalśṛṅkhalatayā śṛṅkhalatābhyām śṛṅkhalatābhiḥ
Dativeśṛṅkhalatāyai śṛṅkhalatābhyām śṛṅkhalatābhyaḥ
Ablativeśṛṅkhalatāyāḥ śṛṅkhalatābhyām śṛṅkhalatābhyaḥ
Genitiveśṛṅkhalatāyāḥ śṛṅkhalatayoḥ śṛṅkhalatānām
Locativeśṛṅkhalatāyām śṛṅkhalatayoḥ śṛṅkhalatāsu

Adverb -śṛṅkhalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria