सुबन्तावली ?शृङ्खलबद्ध

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्खलबद्धः शृङ्खलबद्धौ शृङ्खलबद्धाः
सम्बोधनम्शृङ्खलबद्ध शृङ्खलबद्धौ शृङ्खलबद्धाः
द्वितीयाशृङ्खलबद्धम् शृङ्खलबद्धौ शृङ्खलबद्धान्
तृतीयाशृङ्खलबद्धेन शृङ्खलबद्धाभ्याम् शृङ्खलबद्धैः शृङ्खलबद्धेभिः
चतुर्थीशृङ्खलबद्धाय शृङ्खलबद्धाभ्याम् शृङ्खलबद्धेभ्यः
पञ्चमीशृङ्खलबद्धात् शृङ्खलबद्धाभ्याम् शृङ्खलबद्धेभ्यः
षष्ठीशृङ्खलबद्धस्य शृङ्खलबद्धयोः शृङ्खलबद्धानाम्
सप्तमीशृङ्खलबद्धे शृङ्खलबद्धयोः शृङ्खलबद्धेषु

समास शृङ्खलबद्ध

अव्यय ॰शृङ्खलबद्धम् ॰शृङ्खलबद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria