सुबन्तावली ?शृङ्गोन्नत्यधिकार

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गोन्नत्यधिकारः शृङ्गोन्नत्यधिकारौ शृङ्गोन्नत्यधिकाराः
सम्बोधनम्शृङ्गोन्नत्यधिकार शृङ्गोन्नत्यधिकारौ शृङ्गोन्नत्यधिकाराः
द्वितीयाशृङ्गोन्नत्यधिकारम् शृङ्गोन्नत्यधिकारौ शृङ्गोन्नत्यधिकारान्
तृतीयाशृङ्गोन्नत्यधिकारेण शृङ्गोन्नत्यधिकाराभ्याम् शृङ्गोन्नत्यधिकारैः शृङ्गोन्नत्यधिकारेभिः
चतुर्थीशृङ्गोन्नत्यधिकाराय शृङ्गोन्नत्यधिकाराभ्याम् शृङ्गोन्नत्यधिकारेभ्यः
पञ्चमीशृङ्गोन्नत्यधिकारात् शृङ्गोन्नत्यधिकाराभ्याम् शृङ्गोन्नत्यधिकारेभ्यः
षष्ठीशृङ्गोन्नत्यधिकारस्य शृङ्गोन्नत्यधिकारयोः शृङ्गोन्नत्यधिकाराणाम्
सप्तमीशृङ्गोन्नत्यधिकारे शृङ्गोन्नत्यधिकारयोः शृङ्गोन्नत्यधिकारेषु

समास शृङ्गोन्नत्यधिकार

अव्यय ॰शृङ्गोन्नत्यधिकारम् ॰शृङ्गोन्नत्यधिकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria