सुबन्तावली ?शृङ्गोष्णीष

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गोष्णीषः शृङ्गोष्णीषौ शृङ्गोष्णीषाः
सम्बोधनम्शृङ्गोष्णीष शृङ्गोष्णीषौ शृङ्गोष्णीषाः
द्वितीयाशृङ्गोष्णीषम् शृङ्गोष्णीषौ शृङ्गोष्णीषान्
तृतीयाशृङ्गोष्णीषेण शृङ्गोष्णीषाभ्याम् शृङ्गोष्णीषैः शृङ्गोष्णीषेभिः
चतुर्थीशृङ्गोष्णीषाय शृङ्गोष्णीषाभ्याम् शृङ्गोष्णीषेभ्यः
पञ्चमीशृङ्गोष्णीषात् शृङ्गोष्णीषाभ्याम् शृङ्गोष्णीषेभ्यः
षष्ठीशृङ्गोष्णीषस्य शृङ्गोष्णीषयोः शृङ्गोष्णीषाणाम्
सप्तमीशृङ्गोष्णीषे शृङ्गोष्णीषयोः शृङ्गोष्णीषेषु

समास शृङ्गोष्णीष

अव्यय ॰शृङ्गोष्णीषम् ॰शृङ्गोष्णीषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria