Declension table of ?śṛṅgitavat

Deva

NeuterSingularDualPlural
Nominativeśṛṅgitavat śṛṅgitavantī śṛṅgitavatī śṛṅgitavanti
Vocativeśṛṅgitavat śṛṅgitavantī śṛṅgitavatī śṛṅgitavanti
Accusativeśṛṅgitavat śṛṅgitavantī śṛṅgitavatī śṛṅgitavanti
Instrumentalśṛṅgitavatā śṛṅgitavadbhyām śṛṅgitavadbhiḥ
Dativeśṛṅgitavate śṛṅgitavadbhyām śṛṅgitavadbhyaḥ
Ablativeśṛṅgitavataḥ śṛṅgitavadbhyām śṛṅgitavadbhyaḥ
Genitiveśṛṅgitavataḥ śṛṅgitavatoḥ śṛṅgitavatām
Locativeśṛṅgitavati śṛṅgitavatoḥ śṛṅgitavatsu

Adverb -śṛṅgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria