Declension table of śṛṅgin

Deva

NeuterSingularDualPlural
Nominativeśṛṅgi śṛṅgiṇī śṛṅgīṇi
Vocativeśṛṅgin śṛṅgi śṛṅgiṇī śṛṅgīṇi
Accusativeśṛṅgi śṛṅgiṇī śṛṅgīṇi
Instrumentalśṛṅgiṇā śṛṅgibhyām śṛṅgibhiḥ
Dativeśṛṅgiṇe śṛṅgibhyām śṛṅgibhyaḥ
Ablativeśṛṅgiṇaḥ śṛṅgibhyām śṛṅgibhyaḥ
Genitiveśṛṅgiṇaḥ śṛṅgiṇoḥ śṛṅgiṇām
Locativeśṛṅgiṇi śṛṅgiṇoḥ śṛṅgiṣu

Compound śṛṅgi -

Adverb -śṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria