Declension table of śṛṅgikā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgikā śṛṅgike śṛṅgikāḥ
Vocativeśṛṅgike śṛṅgike śṛṅgikāḥ
Accusativeśṛṅgikām śṛṅgike śṛṅgikāḥ
Instrumentalśṛṅgikayā śṛṅgikābhyām śṛṅgikābhiḥ
Dativeśṛṅgikāyai śṛṅgikābhyām śṛṅgikābhyaḥ
Ablativeśṛṅgikāyāḥ śṛṅgikābhyām śṛṅgikābhyaḥ
Genitiveśṛṅgikāyāḥ śṛṅgikayoḥ śṛṅgikāṇām
Locativeśṛṅgikāyām śṛṅgikayoḥ śṛṅgikāsu

Adverb -śṛṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria